A 425-12 Vyaktabījagaṇita
Manuscript culture infobox
Filmed in: A 425/12
Title: Vyaktabījagaṇita
Dimensions: 28.1 x 8.4 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/596
Remarks: subject uncertain;
Reel No. A 425/12
Inventory No. 89504
Title Vyaktabīja
Remarks with commentary
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 13.1 x 28.1 cm
Binding Hole
Folios 8
Lines per Folio 6–12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vyakta. vī. and in the lower right-hand margin under the letter dī.
Place of Deposit NAK
Accession No. 5/596
Manuscript Features
On exp. 11 (fol. 8v) is written:
sūtraṃ ceti navakoṣṭātmakaṃ caturasraṃ yaṃtraṃ lekhyaṃ tatra kādayoṃkāṣṭādayoṃkāḥ pādyāḥ... etc
Excerpts
Beginning of the root text
|| śrīkṛṣṇo jayati ||
viṣṇudaivajñaḥ ||
svasvaikayuktaguṇadānajaghātayor yo
nalpaḥ paraḥ para(4)guṇābhihatis tad aikyaṃ
tat syān nirekaguṇaghātahṛtaṃ hi rāśis
tat saṃguṇādhikaguṇaḥ pa(5)ravarjitaḥ san. 1
dvitīyarāśimānaṃ syād avyaktakriyayā vinā [[||]]
vyaktam avyaktayuktaṃ yad ye na (6) budhyaṃti te jaḍāḥ 2 (fol. 1v3–6)
Beginning of the commentary
|| śrī gaṇeśāya namaḥ ||
sūtre sveti 1 dvīti 1|2 udāharaṇaṃ eka iti atra prathamo guṇaḥ 2 dānaṃ ca 100 dvi(2)tīyo guṇaḥ 6 dānaṃ ca 10 ekayuktaguṇena svasvadānaguṇite jātau svasvaikayuktaguṇadānajaghātau (8) 300|70 | atrānalpaḥ paraḥ 300 ayam anyaguṇena 6 guṇitaḥ 1800 dvitīyas tu yathāsthita (9) eva (fol. 1v1–2 and 8–9)
End of the root text
vāṃchā trighnā purāyan mithunaviṣamakādvekahīnā kramāt syāc
cheśārddhaṃ tat tribhāgaṃ yadi (2) yugaviṣamādyaṃkau stas tadāttāḥ
vedā4ś caivaṃ vilome gnaya3 iti samayor dvā2vathaiko1 (3) yujor vā
ṣaḍnighnai18r hārayet sā dviyuga4manuhṛtiḥ sannihatyaiva vācyā 53 (fol. 8r1–3)
End of the commentary
sūtraṃ vāṃche(4)ti udāharaṇārthaṃ vāṃchā5 trighnā15 āraṃbhe viṣamatvād ekena hīnā14 śeṣārddhaṃ7 tat tri(5)bhāgaṃ21 ādyaṃtakau viṣamatvād eko grāhyaḥ 1
tat tribhāge21 ṣaṭtrighnai18r bhakte labdhaṃ1 dviyuga4 (6) manuhatiṃ4 grāhyāṃkena1 sannihatya yogaṃ kṛtvā5 iṣṭarāśir vācyā 53 (fol. 8r3–6)
Microfilm Details
Reel No. A 425/12
Date of Filming 02-10-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 22-09-2006